A 1229-5(2) Yavodakavidhi(?)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1229/5
Title: Yavodakavidhi(?)
Dimensions: 24.8 x 10.2 cm x 74 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari; Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/214
Remarks:


Reel No. A 1229-5 MTM Inventory No.: 92270

Title Yavodakavidhi

Remarks This is the second part of a MTM which also contains the texts Sthirobhavavākya and others.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 24.9 x 10.2 cm

Folios 79

Lines per Folio 8

Place of Deposit NAK

Accession No. 4/214

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāye namaḥ ||

atha javodaka yāye vidhi || nakasa jajamānayā thakālihmana ||

adyādi || nimi(2)rtti hnithaṅāo ācāryyana suryyārgha yātake || ||

thvate dhunaṅāo thao 2 nāma kāyāo āsana tayeke (3) vākya ||

amuka murtta idam āsanaṃ vṛddrhi || ||

thvate dhunaṅāo || licāyake ||

kolasi techo situ sādudu thva(4)te thalasa duthaṅāo licāyake || vākya ||

amuka udyesa nimityarthaṃ yavodhakavidheḥ pādārghaṃ vṛddrhi (5) || || (exp. 21t1-5)

End

thvate dhunaṅāo ehepo(2) dvaṃlā svasyaṃ [[he]] vidhithyaṃ ||

jajamāna ādina sakalabhinaṃ kigola tanake ||

gohnū māla ohnu(3) javodaka yāye || dhunaṅāo visarjjana yāya ||

thao 2 thāyesa pūjā choye || pujā oko bhopayake (4) thvate javodaka vidhi || || || || || || ||

paṃcasutrakā devatā svānacakra(!) vīcāra ||

jayā 1 yayau ādhāra ||

ajiyā 2 oāu svādhisthāna ||

vijayā 3 hāku manīpūraḥ || (6)

aparājitā 4hyāuṃ anāhata ||

lakṣmī 5toyu ājñāsthāna || (exp. 25b5-6)

Colophon

(fol. )

Microfilm Details

Reel No. A 1229/5b

Date of Filming 23-08-1973

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks = A 615/17

The text is on exps. 21-25.

Catalogued by KT/RS

Date 30-11-2005

Bibliography